वांछित मन्त्र चुनें

अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रव॑: । दधा॑ना॒श्चक्ष॑सि प्रि॒यम् ॥

अंग्रेज़ी लिप्यंतरण

abhi viprā anūṣata mūrdhan yajñasya kāravaḥ | dadhānāś cakṣasi priyam ||

पद पाठ

अ॒भि । विप्राः॑ । अ॒नू॒ष॒त॒ । मू॒र्धन् । य॒ज्ञस्य॑ । का॒रवः॑ । दधा॑नाः । चक्ष॑ति । प्रि॒यम् ॥ ९.१७.६

ऋग्वेद » मण्डल:9» सूक्त:17» मन्त्र:6 | अष्टक:6» अध्याय:8» वर्ग:7» मन्त्र:6 | मण्डल:9» अनुवाक:1» मन्त्र:6


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (कारवः) कर्मकाण्डी और (चक्षसि प्रियम् दधानाः) उस सर्वद्रष्टा परमेश्वर में प्रेम को धारण करते हुए (विप्राः) विद्वान् लोग (यज्ञस्य मूर्धनि) यज्ञ के प्रारम्भ में (अभ्यनूषत) उस परमात्मा की भली-भाँति स्तुति करते हैं ॥६॥
भावार्थभाषाः - यज्ञ के प्रारम्भ में उद्गाता आदि लोग पहले परमात्मा के महत्त्व का गायन करके फिर यज्ञ के अन्य कर्मों का आरम्भ करते हैं ॥६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (कारवः) कर्मकाण्डिनः (चक्षसि प्रियम् दधानाः) तत्र सर्वद्रष्टरि प्रेम दधानाः (विप्राः) विद्वांसश्च (यज्ञस्य मूर्धनि) यज्ञारम्भे (अभ्यनूषत) तं परमात्मानं साधु स्तुवन्ति ॥६॥